SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३२८ । [ हैम-शब्दानुशासनस्य खल-घोः जि-ख्णमोश्च परयोः न अन्तः स्यात् । दुष्प्रलम्भम् , प्रलम्भः, प्रालम्भि, प्रलम्भ-प्रलम्भम् । उपसर्गात् इति किम् ? लाभः ॥१०७॥ सु-दुर्यः । ४ । ४ । १०८ । आभ्यां समस्त-व्यस्ताभ्यां उपसर्गात् पराभ्यां स्वरात् परः खल-घोः नोऽन्तः स्यात् । अतिसुलम्भम् , अतिदुर्लम्भम् । अतिसुलम्भः, अतिदुर्लम्भः, अतिसुदुर्लभम् , अतिसुदुर्लम्भः । उपसर्गात् इत्येव ? सुलभम् ॥१८॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy