________________
स्वोपन-लघुवृत्तिः ]
[ ३२७ यादौ प्रत्यये स्तुतौ गम्यायां
न अन्तः स्यात् । उपलम्भ्या विद्या । स्तुतौ इति किम् ?
उपलभ्या वार्ता ॥ १०५ ।। जि-रुणमोर्वा । ४ । ४ । १०६ । औ ख्णमि च
लभः
स्वरात् परः न् अन्तो वा स्यात् । अलाभि-अलम्भि
लम्भ-लम्भम् ,
लाभ-लाभम् ॥ १०६ ॥ उपसर्गात् खल-घोश्च ।४।४।१०७। उपसर्गात् लभः
स्वरात् परः