SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ स्वोपन-लघुवृत्तिः ] [ ३२७ यादौ प्रत्यये स्तुतौ गम्यायां न अन्तः स्यात् । उपलम्भ्या विद्या । स्तुतौ इति किम् ? उपलभ्या वार्ता ॥ १०५ ।। जि-रुणमोर्वा । ४ । ४ । १०६ । औ ख्णमि च लभः स्वरात् परः न् अन्तो वा स्यात् । अलाभि-अलम्भि लम्भ-लम्भम् , लाभ-लाभम् ॥ १०६ ॥ उपसर्गात् खल-घोश्च ।४।४।१०७। उपसर्गात् लभः स्वरात् परः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy