________________
३२६ ]
लभः । ४ । ४ । १०३ ।
लभः
स्वरात् परः
स्वरादौ प्रत्यये
न् अन्तः स्यात् । लम्भकः ||१०३ || ४ । ४ । १०४ ।
आङो यि ।
आज परस्य
[ हैम-शब्दानुशासनस्य
परीक्षा - शववर्जे
लभः
यादौ प्रत्यये
लभः
स्वरात् परः
न् अन्तः स्यात् । आलम्भ्या गौः ।
यि इति किम् ? आलब्धाः || १०४ || उपात् स्तुतौ । ४ । ४ । १०५ ।
उपात् परस्य
स्वरात् परः