SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ स्वोपश- लघुवृत्ति: ] | ફર रध इटि तु परोक्षायामेव । ४ । ४ । १०१ । रधः स्वरात् परः स्वरादौ प्रत्यये नोऽन्तः स्यात्, इडादौ तु परोक्षायामेव । रन्धः, ररन्धिव । परोक्षायामेव इति किम् ? रचिता ॥ १०१ ॥ रभोऽपरोक्षा-शवि । ४ । ४ । १०२ । रभेः स्वरात् परः परोक्षा - शब्वर्जे स्वरादौ प्रत्यये नू अन्तः स्यात् । आरम्भः । अ - परोक्षा - शवि इति किम् ? आरेभे, आरभते ।। १०२ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy