________________
स्वोपश- लघुवृत्ति: ]
| ફર
रध इटि तु परोक्षायामेव । ४ । ४ । १०१ ।
रधः
स्वरात् परः स्वरादौ प्रत्यये
नोऽन्तः स्यात्, इडादौ तु
परोक्षायामेव ।
रन्धः, ररन्धिव ।
परोक्षायामेव इति किम् ? रचिता ॥ १०१ ॥ रभोऽपरोक्षा-शवि । ४ । ४ । १०२ ।
रभेः
स्वरात् परः
परोक्षा - शब्वर्जे
स्वरादौ प्रत्यये
नू अन्तः स्यात् ।
आरम्भः ।
अ - परोक्षा - शवि इति किम् ?
आरेभे, आरभते ।। १०२ ॥