________________
३२४ )
[हैम-शब्दानुशासनस्य
न अन्तः स्यात् ।
नन्दति, कुण्डा ॥ ९८ ॥ मुचादि-तृफ-टफ-गुफ-शुभो-भः शे
। ४ । ४ । ९९ । एषां शे परे
स्वराद्
___नोऽन्तः स्यात् । मुञ्चति. पिंशति, तृम्फति, दृम्फति,
गुम्फति,
शुम्भति उम्भति ॥ ९९ ॥ जमः स्वरे । ४ । ४ । १०० । जमेः स्वरात् परः स्वगदी प्रत्याये नोऽन्तः स्यात्
जम्भः ॥ १००॥