________________
स्वोपक्ष-लघुवृत्तिः ।
[ ३२३
कुक्कुटः भक्ष्यार्थी,
___ आश्रयार्थी वा श्वा ॥ ९५ ॥ वौ विष्करो वा । ४ । ४ । ९६ । पक्षिणि वाच्ये
वि-किरतेः स्सट् वाऽऽदिः स्यात् ।
विष्किरः-विकिरो वा पक्षी ॥ ९६ ॥ प्रात् तुम्पतेर्गवि । ४ । ४ । ९७ । प्रात् तुम्पतेः
गवि कर्त्तरि
___ स्सटू आदिः स्यात् । प्रस्तुम्पति गोः ।
गवि इति किम् ?
___ प्रतुम्पति तरुः ॥ ९७ ॥ उदितः स्वराद नोऽन्तः । ४ । ४ । ९८ । उदितः धातोः
स्वरात् परः