________________
३१२ |
प्रतिकीर्णम्, उपरकीर्णम्, वाह ते वृषल भूयात्, प्रतिस्रे नखैः ।
वध इति किम् ?
प्रतिकीर्णं बीजम् ॥ ९४ ॥ अपात्-चतुष्पात् पक्षि-शुनि हृष्टाऽन्नाss
श्रयाऽर्थे । ४ । ४ । ९५ ।
अपात् किरते:
कर्तरि
चतुष्पदि
यथासङ्ख्यं
टे
आश्रयार्थनि
| हैम-शब्दानुशासनस्य
पक्षिणि
अपस्किरते
शुनि च
अन्नार्थिनि
त्सट् आदिः स्यात् ।
गौः हृष्टः,