SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३१२ | प्रतिकीर्णम्, उपरकीर्णम्, वाह ते वृषल भूयात्, प्रतिस्रे नखैः । वध इति किम् ? प्रतिकीर्णं बीजम् ॥ ९४ ॥ अपात्-चतुष्पात् पक्षि-शुनि हृष्टाऽन्नाss श्रयाऽर्थे । ४ । ४ । ९५ । अपात् किरते: कर्तरि चतुष्पदि यथासङ्ख्यं टे आश्रयार्थनि | हैम-शब्दानुशासनस्य पक्षिणि अपस्किरते शुनि च अन्नार्थिनि त्सट् आदिः स्यात् । गौः हृष्टः,
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy