SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५२४ | [ हम-शब्दानुशासनस्य अनद्यतनविहितः प्रत्ययो न स्यात् । योऽयमध्वा गन्तव्यः आ शत्रुञ्जयात् तस्य यह अवरं वलभ्याः तत्र द्विः ओदनं भोक्ष्यामहे । एष्यति इति किम् ? योऽयमध्वा अतिक्रान्तः आ शत्रुञ्जयात्, तस्य यत् अवरं वलभ्याः तत्र युक्ताद् द्विः अध्यैमहि । अवधौ इति किम् ? योsयमध्वा निरवधिका गन्तव्यः, तस्य यत् अवरं वलभ्या तत्र द्विरोदनं भोक्तास्महे । अवभाग इति किम् ? योऽयमध्वा गन्तव्यः आ शत्रुञ्जयात् " तस्य यत् परं वलभ्याः तत्र द्विः ओदनं भोक्तास्महे ॥ ६ ॥ कालस्याऽनहोरात्राणाम् । ५ । ४ । ७ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy