________________
स्वोपश-लघुवृत्ति: ]
[ ५२३
नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः | ५|४|५|
धात्वर्थस्य
धातोः
प्रबन्धे आसत्तौ च गम्यायां
अनद्यतनविहितः प्रत्ययः
न स्यात् ।
यावज्जीवं भृशं अन्नं अदात् - दास्यति वा,
या इयं पौर्णमासी अतिक्रान्ता
एतस्यां जिनमहः प्रावर्त्तिष्ट,
या इयं पौर्णमासी आगामिनी
एतस्यां जिनमहः प्रवर्त्तिष्यते ||५||
एष्यत्यवधौ देशस्याग्भागे | ५ |४| ६ | देशस्य योऽवधिः तद्वाचिनि उपपदे देशस्यैव अवग्भागे
यः एष्यन् अर्थः
तद्वृत्तेः
धातोः