SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्ति: ] [ ५२३ नाऽनद्यतनः प्रबन्धाऽऽसत्त्योः | ५|४|५| धात्वर्थस्य धातोः प्रबन्धे आसत्तौ च गम्यायां अनद्यतनविहितः प्रत्ययः न स्यात् । यावज्जीवं भृशं अन्नं अदात् - दास्यति वा, या इयं पौर्णमासी अतिक्रान्ता एतस्यां जिनमहः प्रावर्त्तिष्ट, या इयं पौर्णमासी आगामिनी एतस्यां जिनमहः प्रवर्त्तिष्यते ||५|| एष्यत्यवधौ देशस्याग्भागे | ५ |४| ६ | देशस्य योऽवधिः तद्वाचिनि उपपदे देशस्यैव अवग्भागे यः एष्यन् अर्थः तद्वृत्तेः धातोः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy