________________
५२२ )
[ हैमशब्दानुशासनस्य
उपाध्यायश्चेत्आगच्छति-आगमत् ,
आगमिष्यति-आगन्ता
क्षिप्रं आशु एते सिद्धान्तं अध्येष्यामहे, उपाध्यायः चेत् आगच्छति-आगमत् ,
आगमिष्यति-आगन्ता वा, आशंसे-संभावये
.. युक्तोऽधीयीय ॥ ३ ॥ सम्भावने सिद्धवत् । ५ । ४ । ४ । हेतोः शक्तिश्रद्धानं= सम्भावनम् ,
तस्मिन् विषये असिद्धेऽपि वस्तुनि
सिद्धवत् प्रत्ययाः स्युः । समये चेत् प्रयत्नोऽभूद्
उदभूवन विभूतयः ॥ ४ ॥