SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५२२ ) [ हैमशब्दानुशासनस्य उपाध्यायश्चेत्आगच्छति-आगमत् , आगमिष्यति-आगन्ता क्षिप्रं आशु एते सिद्धान्तं अध्येष्यामहे, उपाध्यायः चेत् आगच्छति-आगमत् , आगमिष्यति-आगन्ता वा, आशंसे-संभावये .. युक्तोऽधीयीय ॥ ३ ॥ सम्भावने सिद्धवत् । ५ । ४ । ४ । हेतोः शक्तिश्रद्धानं= सम्भावनम् , तस्मिन् विषये असिद्धेऽपि वस्तुनि सिद्धवत् प्रत्ययाः स्युः । समये चेत् प्रयत्नोऽभूद् उदभूवन विभूतयः ॥ ४ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy