________________
स्वोपज्ञ - लघुवृत्ति: ।
कालस्य योऽवधिः तद्वाचिनि उपपदे कालस्यैव अवfरभागे
यः एष्यन् अर्थः तद्वृत्तेः धातोः अनद्यतनविहितः प्रत्ययः
न स्यात्,
न चेत् सः अर्वाग्भिागः
| ५२५
अहोरात्राणाम् ।
योऽयमागामी संवत्सरः, तस्य यदवरं आग्रहायण्याः तत्र जिनपूजां करिष्यामः ।
अनहोरात्राणामिति किम् ? योऽयं मास आगामी.
तस्य योsवरः पञ्चदशरात्रः तत्र युक्ताद् द्विः अध्येतास्महे ॥७॥ परे वा । ५ । ४ । ८ । कालस्य योsवधिः तद्वाचिनि उपपदे,
कालस्यैव परे भागेऽनहोरात्र सम्बन्धिनि