SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । कालस्य योऽवधिः तद्वाचिनि उपपदे कालस्यैव अवfरभागे यः एष्यन् अर्थः तद्वृत्तेः धातोः अनद्यतनविहितः प्रत्ययः न स्यात्, न चेत् सः अर्वाग्भिागः | ५२५ अहोरात्राणाम् । योऽयमागामी संवत्सरः, तस्य यदवरं आग्रहायण्याः तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति किम् ? योऽयं मास आगामी. तस्य योsवरः पञ्चदशरात्रः तत्र युक्ताद् द्विः अध्येतास्महे ॥७॥ परे वा । ५ । ४ । ८ । कालस्य योsवधिः तद्वाचिनि उपपदे, कालस्यैव परे भागेऽनहोरात्र सम्बन्धिनि
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy