SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ५२६ ] . । हैम-शब्दानुशासनस्य य एष्यन् अर्थः तवृत्तेः धातोः अनद्यतनविहितः प्रत्ययो वा न स्यात् । आगामिनो वत्सरस्य आग्रहायण्याः परस्ताद् द्विः सूत्रं अध्येष्यामहे-अध्येतास्महे वा ॥८॥ सप्तम्यर्थे क्रियाऽतिपत्तौ क्रियाऽति-पत्तिः । ५ । ४ । ९ । सप्तम्या अर्थः-निमित्त हेतु-फलकथनादिसामग्री कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिवृत्ती __क्रियातिपत्तौ सत्यां एष्यदर्थाद् धातोः सप्तम्यर्थे क्रियाऽतिपत्तिः स्यात् । दक्षिणेन चेद् अयास्यत् ___ न शकटं पर्याभविष्यत् ॥ ९ ॥ भूते । ५ । ४ । १० ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy