________________
-
-
-
स्वोप-लघुवृत्तिः ] भूतार्थात् धातोः
क्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् ।
दृष्टो मया तव पुत्रः अन्नार्थी चक्रम्यमाणः, अपरश्च अतिथ्यर्थी.
यदि स तेन दृष्टोऽभविष्यत्
___उत अभोक्ष्यत-अप्यभोक्ष्यत ॥१०॥ वोतात् प्राक् । ५ । ४ । ११ । " सप्तम्युताऽप्योढेि " (५-४-२१)
इत्यत्र यदुत-शब्दसंकीर्तनं
ततः प्राक् सप्तम्यर्थे-क्रियातिपत्तौ
भूतार्थात् धातोः क्रियाऽतिपत्तिः वा स्यात् । कथं नाम संयतः सन् अनागाढे तत्रभवान् आधाय-कृतं असेविष्यत,
धिग् गर्हामहे ।