SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ - - - स्वोप-लघुवृत्तिः ] भूतार्थात् धातोः क्रियाऽतिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दृष्टो मया तव पुत्रः अन्नार्थी चक्रम्यमाणः, अपरश्च अतिथ्यर्थी. यदि स तेन दृष्टोऽभविष्यत् ___उत अभोक्ष्यत-अप्यभोक्ष्यत ॥१०॥ वोतात् प्राक् । ५ । ४ । ११ । " सप्तम्युताऽप्योढेि " (५-४-२१) इत्यत्र यदुत-शब्दसंकीर्तनं ततः प्राक् सप्तम्यर्थे-क्रियातिपत्तौ भूतार्थात् धातोः क्रियाऽतिपत्तिः वा स्यात् । कथं नाम संयतः सन् अनागाढे तत्रभवान् आधाय-कृतं असेविष्यत, धिग् गर्हामहे ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy