________________
५२८ ]
[ हैम-शब्दानुशासनस्य
-
-
- -
-
-
-
-
-
-
--
कथं सेवेत ? कथं सेवते ? धिग् गर्हामहे ।
उतात् प्रागिति किम् ?
कालो यत् अभोक्ष्यत भवान् ॥११॥ क्षेपेऽपि-जावोवर्तमाना। ५। ४ । १२ ।
क्षेपे गम्ये ___अपि-जात्वोः उपपदयोः धातोः वर्तमाना स्यात् । अपि तत्र भवान्
जन्तून् हिनस्ति ? जातु तत्र भवान् भूतानि हिनस्ति ?
घिग् गर्हामहे ॥ १२ ॥ कथमि सप्तमी च वा । ५। ४ । १३ । कथं शब्दे उपपदे
क्षेपे गम्ये