SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ५२८ ] [ हैम-शब्दानुशासनस्य - - - - - - - - - - -- कथं सेवेत ? कथं सेवते ? धिग् गर्हामहे । उतात् प्रागिति किम् ? कालो यत् अभोक्ष्यत भवान् ॥११॥ क्षेपेऽपि-जावोवर्तमाना। ५। ४ । १२ । क्षेपे गम्ये ___अपि-जात्वोः उपपदयोः धातोः वर्तमाना स्यात् । अपि तत्र भवान् जन्तून् हिनस्ति ? जातु तत्र भवान् भूतानि हिनस्ति ? घिग् गर्हामहे ॥ १२ ॥ कथमि सप्तमी च वा । ५। ४ । १३ । कथं शब्दे उपपदे क्षेपे गम्ये
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy