________________
--
-
-enmaraw
-
-
- -
-
स्वोपह-लघुवृत्तिः । धातोः सप्तमी-वर्तमाना च
वा स्यात् । कथं नाम तत्र भवान् मांस भक्षयेत् ?
भक्षयति वा ?__गर्दामहे, अन्याय्यमेतत् ।
पक्षे,
अबभक्षत-अभक्षयत् ,
भक्षयाञ्चकार, भक्षयिता,-भक्षयिष्यति । अत्र सप्तमी निमित्तमस्ति इति
भूते क्रियाऽतिपतने वा क्रियाऽतिपत्तिः । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? ।
पक्षे-यथाप्राप्तम् । भविष्यति तु क्रियातिपतने
नित्यमेव सा । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? ॥१३।।
३४