SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ -- - -enmaraw - - - - - स्वोपह-लघुवृत्तिः । धातोः सप्तमी-वर्तमाना च वा स्यात् । कथं नाम तत्र भवान् मांस भक्षयेत् ? भक्षयति वा ?__गर्दामहे, अन्याय्यमेतत् । पक्षे, अबभक्षत-अभक्षयत् , भक्षयाञ्चकार, भक्षयिता,-भक्षयिष्यति । अत्र सप्तमी निमित्तमस्ति इति भूते क्रियाऽतिपतने वा क्रियाऽतिपत्तिः । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? । पक्षे-यथाप्राप्तम् । भविष्यति तु क्रियातिपतने नित्यमेव सा । कथं नाम तत्रभवान् मांसमभक्षयिष्यत् ? ॥१३।। ३४
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy