________________
५३०]
[ हैम-शब्दानुशासनस्य
किंवृत्ते सप्तमी - भविष्यन्त्यौ | ५ |४| १४ |
किंवृत्ते
उपपदे
यस्मै
क्षेपे गम्ये
धातोः
सप्तमी - भविष्यन्त्यौ स्याताम् । किं तत्रभवान् अनृतं ब्रूयाद्-वक्ष्यति वा?,
को नाम
कतरों नाम
कतमो नाम
तत्रभवान्
अनृतं ब्रूयाद् - वक्ष्यति वा ? ॥१४॥ अश्रद्धाऽमर्षेऽन्यत्रापि । ५ । ४ । १५ ।
अ - किंवृत्ते किंवृत्ते च उपपदे
अ - श्रद्धा - ऽमर्षयोः
गम्ययोः
सप्तमी - भविष्यन्त्यौ स्याताम् । न श्रधे !
न सम्भावयामि