________________
४७८ ]
। हैम-शब्दानुशासनस्य
प्र-पूर्वाद् ग्रहः लिप्सायां गम्यायां
भावा-कों: घञ् स्यात् । पात्र-प्रग्राहेण चरति
पिण्ड-पातार्थी भिक्षुः । लिप्सायामिति किम् ?
सुवः प्रग्रहः शिष्यस्य ॥ ५७ ॥ समो मुष्टौ । ५ । ३ । ५८ । सम्पूर्वाद् ग्रहेः
मुष्टिविषये
धात्वर्थे
भावा-कों: घञ् स्यात् ।
संग्राहो मल्लस्य । मुष्टौ इति किम् ?
संग्रहः शिष्यस्य ।। ५८ ।। यु-दु-द्रोः । ५ । ३ । ५९ ।