________________
स्वीपक्ष-लघुत्तिः ।
[ ४७९
सम्पूर्वेभ्यः एभ्यः
भावा-कों घञ् स्यात् ।
___संघावः, संदावः, संद्रावः ॥ ५९ ॥ नियश्चाऽनुपसर्गाद् वा । ५ । ३ । ६० । अनुपसर्गात् नियः यु-दु-द्रोश्च
भावा-कों घञ् वा स्यात् । नयः-नायः ।
यवः-यावः । दवः-दावः । द्रवः-द्रावः । अनुपसर्गात् इति किम् ?
प्रणयः ॥ ६० ॥ वोदः । ५ । ३ । ६१ । उत्पूर्वात् नियः
भावा-कों