SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ ४८० ] [ हैम-शब्दानुशासनस्य - - घा वा स्यात् । उन्नायः-उन्नयः ॥ ६१ ॥ अवात् । ५ । ३ । ६२ । अवपूर्वात् नियः · भावा-कोंः घञ् स्यात् । अवनायः ॥ ६२ ॥ परेद्यते । ५ । ३ । ६३ । परिपूर्वात् नियः द्यतविषयाऽर्थात् भावा-कोंः घञ् स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ? परिणयोऽस्याः ॥६३॥ भुवोऽवज्ञाने वा । ५ । ३ । ६४ । परिपूर्वाद् भुवः . अवज्ञानार्थाद् भावा-कोंः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy