________________
४८० ]
[ हैम-शब्दानुशासनस्य
-
-
घा वा स्यात् ।
उन्नायः-उन्नयः ॥ ६१ ॥ अवात् । ५ । ३ । ६२ । अवपूर्वात् नियः · भावा-कोंः घञ् स्यात् ।
अवनायः ॥ ६२ ॥ परेद्यते । ५ । ३ । ६३ । परिपूर्वात् नियः द्यतविषयाऽर्थात्
भावा-कोंः घञ् स्यात् । परिणायेन शारीन् हन्ति । द्यूत इति किम् ?
परिणयोऽस्याः ॥६३॥ भुवोऽवज्ञाने वा । ५ । ३ । ६४ । परिपूर्वाद् भुवः . अवज्ञानार्थाद्
भावा-कोंः