________________
स्वोपश-लघुवृत्तिः ।
__[४
ग्रहः । ५ । ३ । ५५ । उत्पूर्वात्
ग्रहेः
भावा-कों: घञ् स्यात् ।
उद्ग्राहः ॥ ५५ ॥ न्य-वात् शापे। ५ । १ । ५६ । आभ्यां पराद्
ग्रहेः
आक्रोशे गम्ये भावा-कों: घञ् स्यात् ।
निग्राहः-अवग्राहो वा ते जाल्म ? भूयात् । शाप इति किम् ?
निग्रहश्चौरस्य ॥ ५६ ॥ प्रात् लिप्सायाम् । ५ । ३ । ५७ ।