________________
४७६ ।
हैम-शब्दानुशासनस्य
%3EE
वृगो वस्त्रे । ५ । ३ । ५२ । प्र-पूर्वाद् वृगः वस्त्रविशेषे अर्थे
भावा-कों अल् वा स्यात् । प्रवरः-प्रावारः । वस्त्र इति किम् ?
प्रवरो यतिः ॥ ५२ ॥ उदः श्रेः । ५ । ३ । ५३ । उत्पूर्वात् श्रेः भावा-कों:
अल वा स्यात् ।
उच्छ्रयः-उच्छायः ॥ ५३ ॥ यु-पू-द्रोघञ् । ५। ३ । ५४ । उत्पूर्वे भ्यः एभ्यः
भावा-कोंः घा स्यात् ।
उद्यावः, उत्पावः, उद्रावः ॥ ५४ ॥
भाष