SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४७६ । हैम-शब्दानुशासनस्य %3EE वृगो वस्त्रे । ५ । ३ । ५२ । प्र-पूर्वाद् वृगः वस्त्रविशेषे अर्थे भावा-कों अल् वा स्यात् । प्रवरः-प्रावारः । वस्त्र इति किम् ? प्रवरो यतिः ॥ ५२ ॥ उदः श्रेः । ५ । ३ । ५३ । उत्पूर्वात् श्रेः भावा-कों: अल वा स्यात् । उच्छ्रयः-उच्छायः ॥ ५३ ॥ यु-पू-द्रोघञ् । ५। ३ । ५४ । उत्पूर्वे भ्यः एभ्यः भावा-कोंः घा स्यात् । उद्यावः, उत्पावः, उद्रावः ॥ ५४ ॥ भाष
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy