________________
स्वोपज्ञ - लघुवृत्ति: ]
रु-प्लुभ्यां भावा - कर्त्रीः
अल् वा स्यात् ।
आरवः- आरावः ।
आप्लवः - आप्लावः ॥ ४९ ॥
वर्ष - विघ्नेऽवाद ग्रहः । ५ । ३ । ५० ।
अवपूर्वाद् ग्रहेः वर्ष - विघ्नेऽर्थे
अल् वा स्यात् ।
भावा - कर्त्रीः
अवग्रहः - अवग्राहः ।
वर्ष - विघ्ने इति किम् ?
| ડ
अवग्रहः अर्थस्य ।। ५० ॥
अल् वा स्यात् ।
प्राद् रश्मि- तुला सूत्रे । ५ । ३ । ५१ । प्र - पूर्वाद् ग्रहेः
मौ तुलसूत्रे अर्थे
भावा - कर्त्रीः
प्रग्रहः - प्रग्राहः ॥ ५१ ॥