________________
४७४)
हैम-शब्दानुशासनस्य
तद्योगे च हनो वधू ।
वधः, घातः ॥ ४६ ॥ व्यध-जप-मद्भयः । ५ । ३ । ४७ । एभ्यः अनुपसर्गेभ्यः
भावाकोंः अल स्यात् ।
व्यधः जपः, मदः ॥ ४७ ॥ नवा क्वण-यम-हस स्वनः । ५।३।४८। अनुपसर्गेभ्यः एभ्यः
भावा-कोंः
____अल् वा स्यात् । क्वणः-क्वाणः । यमः-यामः ।
हस:-हासः ।
स्वनः-स्वानः ॥ ४८ ॥ आङो रु-प्लोः । ५ । ३ । ४९ । आङः पराभ्यां