________________
स्वोपश-लघुवृत्तिः ।
[ ४३५
घिनण् स्यात् ।
संसर्गी विसर्गी ॥ ५७ ॥ सं-परि-व्यनु प्रादु वदः । ५।२। ५८ । शीलादि-सदर्थात्
एभ्यः पराद्
वदेः घिनण स्यात् । संवादी, परिवादी, विवादी, अनुवादी,
प्रवादी ॥५८॥ वेर्विच-कत्थ-स्रम्भ-कष-कस-लस-हनः
।५ । २ । ५९ । शीलादि-सदर्थेभ्यः विपूर्वेभ्यः एभ्यः
घिनण् स्यात् । विवेकी, विकत्थी,
विस्रम्भी, विकाषी, विकासी विलासी
विघाती ॥ ५९ ॥