SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४३६ ) । हैम-शब्दानुशासनस्य व्य-पाऽभेर्लषः । ५ । १ । ६० । एभ्यः परात् लः शीलादि-सदर्थाद् घिनण् स्यात् । विलापी, अपलाषी, अभिलाषी ॥६०॥ सं-प्राद् वसात् । ५। २ । ६१ । आभ्यां पराद् वसतेः __शीलादि-सदर्थाद् घिनण स्यात् । संवासी, प्रवासी ॥ ६१ ॥ सम-त्य-पा-ऽभि व्यभेश्वरः । ५१२।१२। एभ्यः परात् चरेः शीलादि-सदर्थाद् घिनण् स्यात् ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy