________________
४३६ )
। हैम-शब्दानुशासनस्य
व्य-पाऽभेर्लषः । ५ । १ । ६० । एभ्यः परात्
लः
शीलादि-सदर्थाद् घिनण् स्यात् ।
विलापी, अपलाषी, अभिलाषी ॥६०॥ सं-प्राद् वसात् । ५। २ । ६१ । आभ्यां पराद्
वसतेः
__शीलादि-सदर्थाद् घिनण स्यात् ।
संवासी, प्रवासी ॥ ६१ ॥ सम-त्य-पा-ऽभि व्यभेश्वरः । ५१२।१२। एभ्यः परात्
चरेः शीलादि-सदर्थाद्
घिनण् स्यात् ।