SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४३४ ) [ हैम-शब्दानुशासनस्य धिनण स्यात् । विद्रावी, प्रद्रावी ॥ ५४ ॥ वि-परि-प्रात् सर्तेः । ५। ५। ५५ । एभ्यः परात् शीलादि-सदर्थात् सत्तः धिनण् स्यात् विसारी, परिसारी, प्रसारी ॥५५॥ समः पृचैप्-ज्वरेः । ५। २ । ५६ । शीलादि-सदाभ्यां समः पराभ्यां पृणक्ति-ज्वरिभ्यां घिनण् स्यात् । संपर्की, संज्वरी ॥ ५६ ॥ सं-वेः सृजः । ५ । २ । ५७ । शीलादि-सदर्थात् सं-विभ्यां परात् सृजेः
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy