________________
४३४ )
[ हैम-शब्दानुशासनस्य
धिनण स्यात् ।
विद्रावी, प्रद्रावी ॥ ५४ ॥ वि-परि-प्रात् सर्तेः । ५। ५। ५५ । एभ्यः परात् शीलादि-सदर्थात्
सत्तः धिनण् स्यात्
विसारी, परिसारी, प्रसारी ॥५५॥ समः पृचैप्-ज्वरेः । ५। २ । ५६ । शीलादि-सदाभ्यां
समः पराभ्यां
पृणक्ति-ज्वरिभ्यां घिनण् स्यात् ।
संपर्की, संज्वरी ॥ ५६ ॥ सं-वेः सृजः । ५ । २ । ५७ । शीलादि-सदर्थात् सं-विभ्यां परात्
सृजेः