________________
स्वोपश-लघुवृत्ति: ]
करणार्थाद्
यजेः
DS
नाम्नः पराद्
णिन् स्यात् ।
अग्निष्टोमयाजी ॥ १५८ ॥
निन्द्ये व्याप्यात् इन् वि-क्रियः | ५ | १|१५९ ।
भूतार्थात्
व्याप्याद् नाम्नः परात् भूतार्थाद् वि-क्रियः कुस्ये कर्त्तरि
इन् स्यात् ।
भूतार्थाद्
| vao
सोमविक्रयी ।
निन्द्य इति किम् ? धान्यविक्रायः || १५९ ||
हनो णिन् । ५ । १ । १६० ।
व्याप्यात् पराद्
हन्तेः