________________
४०२]
[हेम-शब्दानुशासनस्य
-
-
-
निन्द्य कर्तरि णिन् स्यात्
पितृघाती ॥ १६० ॥ ब्रह्म-भ्रूण-वृत्रात् वित्रम् । ५। १ । १६१ । एभ्यः कर्मभ्यः परात्
भूतार्थात्
हन्तेः क्विप् स्यात् ।
ब्रह्महा, भ्रूणहा, वृत्रहा ॥ १६१ ॥ कृगः सु-पुण्य-पाप-कर्म-मन्त्र-पदात्
। ५ । १ । १६२ । सोः पुण्यादेश्व
कर्मणः परात् भूतार्थात् कृगः क्विप् स्यात् ।
सुकृत् ,