SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ४०० । हैम-शब्दानुशासनस्य साधौ । ५ ! १ । १५५ । नाम्नः परात् साध्वर्थात् धातोः णिन् स्यात् । साधुकारी ॥ १५५ ॥ ब्रह्मणो वदः । ५ । १ । १५६ । ब्रह्मणः पराद् वदः णिन् स्यात् । ब्रह्मवादी ॥ १५६ ॥ व्रताऽऽभीक्ष्ण्ये । ५ । १ । १५७ । अनयोः गम्यमानयोः नाम्नः परात् धातोः णिन् स्यात् ।। स्थण्डिलवर्ती, क्षीरपायिणः उशीनराः ॥ १५७ ॥ करणाद् यजो भूते । ५।१ । १५८ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy