________________
-
म्योपश-लघुवृत्तिः ।
[३५९ त्यादृशः, त्यादृक्षः, त्यादृक्.
अन्यादृशः अन्यादृक्षः, अन्यादृकूः, सदृशः, सदृक्षः सदृक् । ___व्याप्य इति किम् ?
तेनेव दृश्यते ॥ १५२॥ कर्तुणिन् । ५ । १ । १५३ । कर्थात् उपमानात् पराद् धातोः णिन स्यात् ।
- उष्टकोशी ॥१५३॥ अ-जातेः शोले । ५ । १ । १५४ । अ-जात्यर्थात् नाम्नः परात् शीलार्थात् धातोः
णिन् स्यात् । उष्णभोजी. प्रस्थायी ।
अ-जातेः इति किम् ? शालीन भोक्ता। शील इति किम् ?
उष्णभोजो मन्दः ॥ १५४ ।।