SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ - म्योपश-लघुवृत्तिः । [३५९ त्यादृशः, त्यादृक्षः, त्यादृक्. अन्यादृशः अन्यादृक्षः, अन्यादृकूः, सदृशः, सदृक्षः सदृक् । ___व्याप्य इति किम् ? तेनेव दृश्यते ॥ १५२॥ कर्तुणिन् । ५ । १ । १५३ । कर्थात् उपमानात् पराद् धातोः णिन स्यात् । - उष्टकोशी ॥१५३॥ अ-जातेः शोले । ५ । १ । १५४ । अ-जात्यर्थात् नाम्नः परात् शीलार्थात् धातोः णिन् स्यात् । उष्णभोजी. प्रस्थायी । अ-जातेः इति किम् ? शालीन भोक्ता। शील इति किम् ? उष्णभोजो मन्दः ॥ १५४ ।।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy