SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ५०६ ) [ हैम-शब्दानुशासनस्य कृत्यां कृति वा अकार्षम् ॥ ११९ ॥ पर्याया-ऽर्ह-र्णोत्पत्तौ च णकः ।५।३।१२०॥ एषु अर्थेषु प्रश्ना-ऽऽख्यानयोश्च गम्ययोः स्त्रियां भावा-कों: धातोः ___णकः स्यात् । भवतः आसिका, भवतः शायिका, अर्हसि त्वं इक्षुभक्षिकाम् , ऋणे-इक्षुमक्षिकां मे धारयसि ? ___ इक्षुभक्षिका उदपादि, कां कारिकां-अकार्षाः ? ___सर्वां कारिकां अकार्षम् ॥ १२० ॥ नाम्नि पुंसि च । ५ । ३ । १२१ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy