________________
५०६ )
[ हैम-शब्दानुशासनस्य
कृत्यां
कृति वा
अकार्षम् ॥ ११९ ॥ पर्याया-ऽर्ह-र्णोत्पत्तौ च णकः ।५।३।१२०॥ एषु अर्थेषु प्रश्ना-ऽऽख्यानयोश्च
गम्ययोः स्त्रियां भावा-कों:
धातोः
___णकः स्यात् । भवतः आसिका,
भवतः शायिका,
अर्हसि त्वं इक्षुभक्षिकाम् , ऋणे-इक्षुमक्षिकां मे धारयसि ?
___ इक्षुभक्षिका उदपादि, कां कारिकां-अकार्षाः ?
___सर्वां कारिकां अकार्षम् ॥ १२० ॥ नाम्नि पुंसि च । ५ । ३ । १२१ ।