________________
स्वीप - लघुवृत्ति ]
आत् न स्यात् ।
संव्ययति ॥ २ ॥
व्यः थव् - णवि । ४ । २ । ३ ।
व्यः
थवि वि च विषये
[ १६९
आत् न स्यात् । संविव्याय संविव्ययिथ ॥ ३ ॥
स्फुर - स्फुलोर्घञ । ४ । २। ४।
अनयोः
सन्ध्यक्षरस्य
घञि
आत् स्यात् । विस्कारः, विस्फालः ॥ ४ ॥ वाऽपगुरो णमि । ४ । २ । ५ ।
अपपूर्वस्य गुरेः
सन्ध्यक्षरस्य
णमि आत् वा स्यात् । अपगारम् अपगारम् - अपगारम् अपगोरम् ||५||