________________
१७०)
[हैम-शब्दानुशासनस्य
दीङः सनि वा । ४ । २ । ६ । दीङः
सनि आत् वा स्यात् ।
दिदासते-दिदीपते ॥ ६ ॥ यपक्डिति । ४ । २ । ७ । दोडो ___यपि-अक्छिति च विषये आत् स्यात् । उपदाय-उपदाता-उपदाया:
वर्त्तते ॥ ७ ॥ मिग्-मीगोऽखल-अच-अलि । ४।२।८। अनयोः
यपि
'खल-अच्-अलवर्जे अ-विति च विषये
आत् स्यात् ।
निमाय, निमाता,