________________
स्वोपश-लघुवृत्तिः ]
"time-me rran
- m
uARDASTR
A
अनयोः अर्थयोः
कषेः परयोः क्तयोः
आदिः इट् न स्यात् । कष्टं दुःखम् , कष्टोऽग्निः,
कष्टं वनं दुरवगाहम् । कृच्छ-गहन इति किम् ?
कषितं स्वर्णम् ॥ ६७ ।। घुषेरविशब्दे । ४ । ४ । ६८ । अ-विशब्दार्थाद्
घुषेः परयोः . क्तयोः
आदिः इट न स्यात् । घुष्टा रज्जुः ,
घुष्टवान् । अ-विशब्द इति किम् ?
अवघुषितं वाक्यम् ॥ ६८ ।।