SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ स्वोपश-लघुवृत्तिः ] "time-me rran - m uARDASTR A अनयोः अर्थयोः कषेः परयोः क्तयोः आदिः इट् न स्यात् । कष्टं दुःखम् , कष्टोऽग्निः, कष्टं वनं दुरवगाहम् । कृच्छ-गहन इति किम् ? कषितं स्वर्णम् ॥ ६७ ।। घुषेरविशब्दे । ४ । ४ । ६८ । अ-विशब्दार्थाद् घुषेः परयोः . क्तयोः आदिः इट न स्यात् । घुष्टा रज्जुः , घुष्टवान् । अ-विशब्द इति किम् ? अवघुषितं वाक्यम् ॥ ६८ ।।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy