________________
३०८ |
| हम शब्दानुशासनस्य
बलि-स्थूले दृढः । ४ । ४ । ६९ ।
बलिनि स्थूले चार्थे हे: है: वा क्तान्तस्य
: निपात्यते ।
दृढः ।
बलि-स्थूल इति किम् ?
हितम् हितम् ॥ ६९ ॥
क्षुब्ध विविध-स्वान्त-ध्वान्त-लग्नमिलष्ट- फाण्ट बाढ प - परिवृढं
मन्थ-स्वर-मनस्-तमस्
सक्ताऽस्पष्टाऽ-नायास-भृश- प्रभौ
। ४ । ४ । ७० ।
एते क्तान्ताः
मन्थादिषु अर्थेषु
यथासङ्ख्यं अनिटः
निपात्यन्ते ।