SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३०८ | | हम शब्दानुशासनस्य बलि-स्थूले दृढः । ४ । ४ । ६९ । बलिनि स्थूले चार्थे हे: है: वा क्तान्तस्य : निपात्यते । दृढः । बलि-स्थूल इति किम् ? हितम् हितम् ॥ ६९ ॥ क्षुब्ध विविध-स्वान्त-ध्वान्त-लग्नमिलष्ट- फाण्ट बाढ प - परिवृढं मन्थ-स्वर-मनस्-तमस् सक्ताऽस्पष्टाऽ-नायास-भृश- प्रभौ । ४ । ४ । ७० । एते क्तान्ताः मन्थादिषु अर्थेषु यथासङ्ख्यं अनिटः निपात्यन्ते ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy