SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ [ हैम शब्दानुशासनस्य वृतेर्वृत्तं ग्रन्थे । ४ । ४ । ६५ । वृतेः ण्यन्तात् क्ते ग्रन्थविषये निपात्यते । वृत्तो गुणः छात्रेण । ग्रन्थ इति किम् ? वर्तितं कुङ्कुमम् ॥६५॥ धृष-शसः प्रगल्मे । ४ । ४ । ६६ । आभ्यां परयोः क्तयोः आदिः प्रगल्भ एवार्थे इट् न स्यात् । धृष्टः, विशस्तः । प्रगल्भ इति किम् ? धर्षितः, विशसितः ॥ ६६ ॥ कषः कृच्छ-गहने । ४ । ४ । ६७ ।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy