________________
[ हैम शब्दानुशासनस्य
वृतेर्वृत्तं ग्रन्थे । ४ । ४ । ६५ । वृतेः ण्यन्तात्
क्ते
ग्रन्थविषये
निपात्यते । वृत्तो गुणः छात्रेण । ग्रन्थ इति किम् ?
वर्तितं कुङ्कुमम् ॥६५॥ धृष-शसः प्रगल्मे । ४ । ४ । ६६ । आभ्यां परयोः क्तयोः आदिः प्रगल्भ एवार्थे
इट् न स्यात् । धृष्टः, विशस्तः । प्रगल्भ इति किम् ?
धर्षितः, विशसितः ॥ ६६ ॥ कषः कृच्छ-गहने । ४ । ४ । ६७ ।