________________
स्वोपश-लघुवृति |
Lo
9
सं-नि-वेरदैः । ४ । ४ । ६३ ।
एभ्यः पराद् अर्देः परयोः
[ ३०५
क्तयोः
आदि: इट् न स्यात् ।
समर्णः समर्णवान् न्यर्णः न्यर्णवान्, व्यवर्णः व्यर्णवान् । सं-नि-वेः इति किम् ? अर्दितः ||६३ || अ - विदूरेऽभः । ४ । ४ । ६४ ।
अभेः पराद्
,
अर्देः परयोः
क्तयोः
अ - विदूरेऽथ
आदि: इट न स्यात् ।
अभ्यर्णः, अभ्यर्णवान् । अ - विदुर इति किम् ? अभ्यर्दितो दीनः शीतेन ।। ६४ ।।