________________
३०४ |
डीयतेः
वेः
ऐदिभ्यश्च धातुभ्यः
परयोः क्तक्तवत्वोः
आदि: इट् न स्यात् ।
डीन, डीनवान्,
शूनः शूनवान्,
[ हिम-शब्दानुशासनस्य
त्रस्तः, त्रस्तवान् ॥ ६१ ॥
वेटोsपतः । ४ । ४
अ-पतः
विकल्पितेटः
धातोः
एकस्वरात् परयोः
क्तयों:
रद्धः, रद्धवान् ।
। ६२ ।
आदि इट न स्यात् ।
अ - पत इति किम् ? पतितः ।। ६२||