________________
-
-
-
-
स्वीप-लघुवृत्तिः ।
। ३०३ उवर्णात् । ४ । ४ ५८ ।। उवर्णान्तात
एकस्वराद् विहितस्य कितः
आदिः इट् न स्यात् । युतः, लूनः ।
कितः इत्येव ? यविता लविता ॥५८॥ ग्रह-गुहश्च सनः । ४ । ४ । ५९ । आभ्यां उवर्णान्ताच्च .
विहितस्थ सनः आदिः इट न स्यात् ।।
जिघृक्षति, जुघुक्षति, रुरूषति ॥५९॥ स्वार्थे । ४ । ४ । ६० । स्वार्थार्थस्य सनः आदिः इट् न स्यात् ।
जुगुप्सते ॥ ३० ॥ डीय-व्यैदितः क्तयोः । ४ । ४ ६१ ।