________________
३०२ )
[हैम-शब्दानुशासनस्य
एकस्वरात् अनुस्वारेतः धातोः विहितस्य
स्ताद्यशितः आदिः इट न स्यात् ।
पाता।
एकस्वरान् इति किम् ? अवधीत् ॥५६॥ १. ऋवर्ण-श्रि-ऊण्णुगः कितः
। ४ । ४ । ५७ । . ऋवर्णान्ताद् धातोः
श्रेः ऊोश्च एकस्वराद् विहितस्य
कितः आदिः इट् न स्यात् ।
वृतः, तीर्खा, श्रितः, ऊोन्वा । एकस्वरात् इत्येव ? जागरितः ।
कितः इति किम् ? वरिता ॥५७।।