SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३०२ ) [हैम-शब्दानुशासनस्य एकस्वरात् अनुस्वारेतः धातोः विहितस्य स्ताद्यशितः आदिः इट न स्यात् । पाता। एकस्वरान् इति किम् ? अवधीत् ॥५६॥ १. ऋवर्ण-श्रि-ऊण्णुगः कितः । ४ । ४ । ५७ । . ऋवर्णान्ताद् धातोः श्रेः ऊोश्च एकस्वराद् विहितस्य कितः आदिः इट् न स्यात् । वृतः, तीर्खा, श्रितः, ऊोन्वा । एकस्वरात् इत्येव ? जागरितः । कितः इति किम् ? वरिता ॥५७।।
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy