________________
१७२ )
[हैम-शदानुशासनस्य क्रोपयति, जापयति,
__ अध्यापयति ॥ १० ॥ सिध्यतेरज्ञाने । ४ । २ । ११ । अ-ज्ञानार्थस्य सिध्यतेः णौ स्वरस्य
आत् स्यात् । मन्त्रं साधयति । अ-ज्ञान इति किम् ?
तपस्तापस सेधयति । ॥११॥ चि-स्फुरोर्नवा । ४ । २ । १२ । चि-स्फुरोः ___णौ स्वरस्य
आत् वा स्यात् । चापयति-चाययति ।
स्फारयति-स्फोरयति ॥ १२ ॥ वियः प्रजने । ४ । २ । १३ । गर्भाऽऽधानार्थस्य वियः