________________
स्वोपश-लघुवृत्तिः]
[१७३
वा आत् स्यात् । पुरा वातो गाः
प्रवापयति-प्रवाययति॥ १३ ॥ रुहः पः। ४ । २ । १४ । रुहेः
प् वा स्यात् ।
रोपयति-रोहयति वा तरुम् ॥ १४ ॥ लियो नोऽन्तः स्नेहद्रवे । ४।२।१५। लियः स्नेह-द्रवे गम्ये
णो नोऽन्ता वा स्यात् ।
घृतं विलीनयति-विलाययति । स्नेह-द्रव इति किम् ? ____ अयो विलाययति ॥ १५ ॥
लो लः । ४ । २ । १६ । लारूपस्य