________________
१७४ ]
[ हैम-शब्दानुशासनस्य
-
-
-
-
-
स्नेहदवे गम्ये लोऽन्तो
वा स्यात् ।
घृतं विलालयति-विलापयति वा। स्नेहद्रव इत्येव ?
जटाभिः आलापयते ॥ १६ ॥ पातेः । ४ । २ । १७ ।
पाते
णौ लोऽन्तः स्यात् ।
पालयति ॥ १७ ॥ धूग-प्रीगोनः । ४ । २ । १८ । धूग्-श्रीगाः
णौ नोऽन्तः स्यात् ।
धूनयति, प्रीणयति ॥ १८ ॥ वो वि-धूनने जः । ४ । २ । १९ ।