________________
स्वोपक्ष-लघुवृत्ति:
| १७५
-
वा इत्यस्य
वि-धूननेऽर्थे
जोऽन्तः स्यात् ।
पक्षेण उपवाजयति । वि-धूनन इति किम् ?
उच्चैः केशान् आवापयति ॥ १९ ॥ पा-शा-छा-सा-वे-व्या हो यः ।४।२।२०।
एषां
___योऽन्तः स्यात् । पाययति, शाययति,
___ अवच्छाययति, अवसाययति, वाययति, व्याययति,
बाययति ॥ २० ॥ अति-री-ब्ली-ही वनयि-दमायि-आतां पुः
। ४ । २ । २१ । . .