SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३३६ ] [हेम-शब्दानुशासनस्य बहुलम् । ५। १।२। कृत्-निर्दिष्टात् अर्थाद् अन्यत्राऽपि ___ बहुलं स्यात् । पादहारका, मोहनीय कर्म, संप्रदानम् ॥ २ ॥ कर्तरि । ५। १।३। कुदर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्ता ॥ ३ ॥ व्याप्ये घुर-केलिम-कृष्टपच्यम् घुर-केलिमौ प्रत्ययो कृष्टपच्यश्व व्याप्ये कर्तरि स्युः । भङ्गरं काष्ठम् , पचेलिमा माषाः कृष्टपच्या: शालयः ॥४॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy