________________
३३६ ]
[हेम-शब्दानुशासनस्य
बहुलम् । ५। १।२। कृत्-निर्दिष्टात् अर्थाद् अन्यत्राऽपि
___ बहुलं स्यात् । पादहारका, मोहनीय कर्म,
संप्रदानम् ॥ २ ॥ कर्तरि । ५। १।३। कुदर्थविशेषोक्तिं विना
कर्तरि स्यात् ।
कर्ता ॥ ३ ॥ व्याप्ये घुर-केलिम-कृष्टपच्यम्
घुर-केलिमौ प्रत्ययो
कृष्टपच्यश्व
व्याप्ये कर्तरि स्युः । भङ्गरं काष्ठम् , पचेलिमा माषाः
कृष्टपच्या: शालयः ॥४॥