________________
-
स्वोपन-लघुवृत्तिः ]
संगतेऽजर्यम् । ५। १ । ५। संगमनं संगतम् । तम्मिन् कर्त्तरि
नअपूर्वात् जुषो यः निपात्यते। __ अ-जय आर्य-संगतम् ।
संगत इति किम् ? अ-जरः पटः ।।५।। रुच्याऽव्यथ्य-वास्तव्यम् । ५। १।६।
कर्तरि
निपात्यन्ते । रुच्या , अव्यथ्यः,
वास्तव्यः ॥ ६ ॥ भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लायं
नवा । ५ । १ । ७ ।