________________
[ हैम-शब्दानुशासनस्य
.. अबोधि-अबुद्ध ।
____ अपूरि-अपूरिष्ट । अतायि-अकृतायिष्ट ।
__अप्यायि-अप्यायिष्ट ॥ ६७॥ .. भाव-कर्मणोः । ३ । ४ । ६८ । सर्वस्माद् धातोः भाव-कर्मविहिते
अद्यतन्याः ते
जिच् स्यात् ,
त-लुक् च।
आसि त्वया,
अकारि कटः ॥ ६८॥ स्वर-ग्रह-दृश-हन्भ्यः स्य-सिच-गाशीःश्वस्तन्यां जिट् वा । ३।४।६९ । स्वरान्ताद् ग्रहादेश्च विहितासु
भाव-कर्मजासु