________________
त
स्वोपन-लघुवृत्ति: ]
[९३ निच ते पदः त-लुक च । ३।४।६६ । पद्यतेः कर्तरि अद्यतन्याः
ते परे
जिंच स्याद् , निमित्त-तस्य च लुक
उदपादि। त इति किम्।
उदपत्साताम् ॥ ६६ ॥ दीप-जन-बुधि-पूरि-तायि-प्यायो वा
।३। ४ । ६७ । एभ्यः कर्तरि अद्यतन्याः
ते परे
जिन् वा स्यात् । त-लुक् च, अदीपि-अदीपिष्ट ।
अजनि-अजनिष्ट।