________________
९२ ]
औचत् ।
परस्मैपद इति किम् ? समस्त ॥ ६४ ॥
ऋदित्-श्वि स्तम्भू-म्रुचू-म्लुचू-म्रुचू-ग्लुचू-ग्लुञ्च ज्रो वा । ३ । ४ ६५ ॥
ऋदितः ख्यादेश्व
हैम-शब्दानुशासनस्य
कर्त्तरि अद्यतन्यां
परमैपदे अ वा स्यात् ।
अरुधत् - अरौत्सीत् ।
अश्वत्-अश्वयत् । अस्तभत्-अस्तम्भीत् ।
अम्रचत- अम्रोत्तीत् । अम्लुचत् - अम्लोचीत् ।
अग्रुचत् - अग्रोचीत् ।
अग्लुचत् - अग्लोचीत् ।
अग्लुचत्-अग्लुञ्चीत् ।
अजरत् - अजारीत् ॥ ६५ ॥