SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९२ ] औचत् । परस्मैपद इति किम् ? समस्त ॥ ६४ ॥ ऋदित्-श्वि स्तम्भू-म्रुचू-म्लुचू-म्रुचू-ग्लुचू-ग्लुञ्च ज्रो वा । ३ । ४ ६५ ॥ ऋदितः ख्यादेश्व हैम-शब्दानुशासनस्य कर्त्तरि अद्यतन्यां परमैपदे अ वा स्यात् । अरुधत् - अरौत्सीत् । अश्वत्-अश्वयत् । अस्तभत्-अस्तम्भीत् । अम्रचत- अम्रोत्तीत् । अम्लुचत् - अम्लोचीत् । अग्रुचत् - अग्रोचीत् । अग्लुचत् - अग्लोचीत् । अग्लुचत्-अग्लुञ्चीत् । अजरत् - अजारीत् ॥ ६५ ॥
SR No.023382
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 02
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1975
Total Pages658
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy