________________
स्वोपन-लघुवृत्तिः ।
स्य-सिजा-शीः-श्वस्तनीषु
जिट वा स्यात् । दायिष्यते,दास्यते । अदायिषाताम्-आदिषाताम् । __दायिषीष्ट-दासीष्ट ।
__दायिता-दाता। ग्राहिष्यते-ग्रहीष्यते।
अग्राहिषाताम् , अग्रहीषाताम् । ग्राहिषीष्ट-ग्रहीषीष्ट ।
ग्राहिता-ग्रहीता।
दर्शिष्यते-द्रक्ष्यते ।
अदर्शिषाताम-अदृक्षाताम् । दर्शिषीष्ट-दक्षीष्ट ।
दर्शिता-द्रष्टा । घानिष्यते-हनिष्यते ।
अघानिषाताम्-अवधिषाताम् । घानिषीष्ट-वधिषीष्ट ।
घानिता-हन्ता ॥ ६९ ॥